री धातुरूपाणि - रीङ् श्रवणे - दिवादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरायि
अरायिषाताम् / अरेषाताम्
अरायिषत / अरेषत
मध्यम
अरायिष्ठाः / अरेष्ठाः
अरायिषाथाम् / अरेषाथाम्
अरायिढ्वम् / अरायिध्वम् / अरेढ्वम्
उत्तम
अरायिषि / अरेषि
अरायिष्वहि / अरेष्वहि
अरायिष्महि / अरेष्महि