री धातुरूपाणि - री गतिरेषणयोः - क्र्यादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रायिष्यते / रेष्यते
रायिष्येते / रेष्येते
रायिष्यन्ते / रेष्यन्ते
मध्यम
रायिष्यसे / रेष्यसे
रायिष्येथे / रेष्येथे
रायिष्यध्वे / रेष्यध्वे
उत्तम
रायिष्ये / रेष्ये
रायिष्यावहे / रेष्यावहे
रायिष्यामहे / रेष्यामहे