री धातुरूपाणि - री गतिरेषणयोः - क्र्यादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रायिता / रेता
रायितारौ / रेतारौ
रायितारः / रेतारः
मध्यम
रायितासे / रेतासे
रायितासाथे / रेतासाथे
रायिताध्वे / रेताध्वे
उत्तम
रायिताहे / रेताहे
रायितास्वहे / रेतास्वहे
रायितास्महे / रेतास्महे