री धातुरूपाणि - री गतिरेषणयोः - क्र्यादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रायिषीष्ट / रेषीष्ट
रायिषीयास्ताम् / रेषीयास्ताम्
रायिषीरन् / रेषीरन्
मध्यम
रायिषीष्ठाः / रेषीष्ठाः
रायिषीयास्थाम् / रेषीयास्थाम्
रायिषीढ्वम् / रायिषीध्वम् / रेषीढ्वम्
उत्तम
रायिषीय / रेषीय
रायिषीवहि / रेषीवहि
रायिषीमहि / रेषीमहि