रि धातुरूपाणि - रि गतौ - तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रियतात् / रियताद् / रियतु
रियताम्
रियन्तु
मध्यम
रियतात् / रियताद् / रिय
रियतम्
रियत
उत्तम
रियाणि
रियाव
रियाम