रिच् धातुरूपाणि - रिचँ वियोजनसम्पर्चनयोः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रेचयिषीष्ट / रेचिषीष्ट
रेचयिषीयास्ताम् / रेचिषीयास्ताम्
रेचयिषीरन् / रेचिषीरन्
मध्यम
रेचयिषीष्ठाः / रेचिषीष्ठाः
रेचयिषीयास्थाम् / रेचिषीयास्थाम्
रेचयिषीढ्वम् / रेचयिषीध्वम् / रेचिषीध्वम्
उत्तम
रेचयिषीय / रेचिषीय
रेचयिषीवहि / रेचिषीवहि
रेचयिषीमहि / रेचिषीमहि