रा धातुरूपाणि - रा दाने - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
राति
रातः
रान्ति
मध्यम
रासि
राथः
राथ
उत्तम
रामि
रावः
रामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ररौ
ररतुः
ररुः
मध्यम
ररिथ / रराथ
ररथुः
रर
उत्तम
ररौ
ररिव
ररिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
राता
रातारौ
रातारः
मध्यम
रातासि
रातास्थः
रातास्थ
उत्तम
रातास्मि
रातास्वः
रातास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रास्यति
रास्यतः
रास्यन्ति
मध्यम
रास्यसि
रास्यथः
रास्यथ
उत्तम
रास्यामि
रास्यावः
रास्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रातात् / राताद् / रातु
राताम्
रान्तु
मध्यम
रातात् / राताद् / राहि
रातम्
रात
उत्तम
राणि
राव
राम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरात् / अराद्
अराताम्
अरुः / अरान्
मध्यम
अराः
अरातम्
अरात
उत्तम
अराम्
अराव
अराम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रायात् / रायाद्
रायाताम्
रायुः
मध्यम
रायाः
रायातम्
रायात
उत्तम
रायाम्
रायाव
रायाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रायात् / रायाद्
रायास्ताम्
रायासुः
मध्यम
रायाः
रायास्तम्
रायास्त
उत्तम
रायासम्
रायास्व
रायास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरासीत् / अरासीद्
अरासिष्टाम्
अरासिषुः
मध्यम
अरासीः
अरासिष्टम्
अरासिष्ट
उत्तम
अरासिषम्
अरासिष्व
अरासिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरास्यत् / अरास्यद्
अरास्यताम्
अरास्यन्
मध्यम
अरास्यः
अरास्यतम्
अरास्यत
उत्तम
अरास्यम्
अरास्याव
अरास्याम