रफ् धातुरूपाणि - रफँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अराफीत् / अराफीद् / अरफीत् / अरफीद्
अराफिष्टाम् / अरफिष्टाम्
अराफिषुः / अरफिषुः
मध्यम
अराफीः / अरफीः
अराफिष्टम् / अरफिष्टम्
अराफिष्ट / अरफिष्ट
उत्तम
अराफिषम् / अरफिषम्
अराफिष्व / अरफिष्व
अराफिष्म / अरफिष्म