रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरङ्गीत् / अरङ्गीद्
अरङ्गिष्टाम्
अरङ्गिषुः
मध्यम
अरङ्गीः
अरङ्गिष्टम्
अरङ्गिष्ट
उत्तम
अरङ्गिषम्
अरङ्गिष्व
अरङ्गिष्म