रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरादीत् / अरादीद् / अरदीत् / अरदीद्
अरादिष्टाम् / अरदिष्टाम्
अरादिषुः / अरदिषुः
मध्यम
अरादीः / अरदीः
अरादिष्टम् / अरदिष्टम्
अरादिष्ट / अरदिष्ट
उत्तम
अरादिषम् / अरदिषम्
अरादिष्व / अरदिष्व
अरादिष्म / अरदिष्म