रञ्ज् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

रञ्जँ रागे मित् १९४० - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रङ्क्ता
रङ्क्तारौ
रङ्क्तारः
मध्यम
रङ्क्तासि
रङ्क्तास्थः
रङ्क्तास्थ
उत्तम
रङ्क्तास्मि
रङ्क्तास्वः
रङ्क्तास्मः