रञ्ज् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

रञ्जँ रागे मित् १९४० - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रज्यात् / रज्याद्
रज्यास्ताम्
रज्यासुः
मध्यम
रज्याः
रज्यास्तम्
रज्यास्त
उत्तम
रज्यासम्
रज्यास्व
रज्यास्म