रच धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

रच प्रतियत्ने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रचिष्यते / रचयिष्यते
रचिष्येते / रचयिष्येते
रचिष्यन्ते / रचयिष्यन्ते
मध्यम
रचिष्यसे / रचयिष्यसे
रचिष्येथे / रचयिष्येथे
रचिष्यध्वे / रचयिष्यध्वे
उत्तम
रचिष्ये / रचयिष्ये
रचिष्यावहे / रचयिष्यावहे
रचिष्यामहे / रचयिष्यामहे