रच धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

रच प्रतियत्ने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरचिष्यत / अरचयिष्यत
अरचिष्येताम् / अरचयिष्येताम्
अरचिष्यन्त / अरचयिष्यन्त
मध्यम
अरचिष्यथाः / अरचयिष्यथाः
अरचिष्येथाम् / अरचयिष्येथाम्
अरचिष्यध्वम् / अरचयिष्यध्वम्
उत्तम
अरचिष्ये / अरचयिष्ये
अरचिष्यावहि / अरचयिष्यावहि
अरचिष्यामहि / अरचयिष्यामहि