रच धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

रच प्रतियत्ने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रचिता / रचयिता
रचितारौ / रचयितारौ
रचितारः / रचयितारः
मध्यम
रचितासे / रचयितासे
रचितासाथे / रचयितासाथे
रचिताध्वे / रचयिताध्वे
उत्तम
रचिताहे / रचयिताहे
रचितास्वहे / रचयितास्वहे
रचितास्महे / रचयितास्महे