रच धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

रच प्रतियत्ने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरचि
अरचिषाताम् / अरचयिषाताम्
अरचिषत / अरचयिषत
मध्यम
अरचिष्ठाः / अरचयिष्ठाः
अरचिषाथाम् / अरचयिषाथाम्
अरचिढ्वम् / अरचयिढ्वम् / अरचयिध्वम्
उत्तम
अरचिषि / अरचयिषि
अरचिष्वहि / अरचयिष्वहि
अरचिष्महि / अरचयिष्महि