रच धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

रच प्रतियत्ने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूवे / रचयांबभूवे / रचयामाहे
रचयाञ्चक्राते / रचयांचक्राते / रचयाम्बभूवाते / रचयांबभूवाते / रचयामासाते
रचयाञ्चक्रिरे / रचयांचक्रिरे / रचयाम्बभूविरे / रचयांबभूविरे / रचयामासिरे
मध्यम
रचयाञ्चकृषे / रचयांचकृषे / रचयाम्बभूविषे / रचयांबभूविषे / रचयामासिषे
रचयाञ्चक्राथे / रचयांचक्राथे / रचयाम्बभूवाथे / रचयांबभूवाथे / रचयामासाथे
रचयाञ्चकृढ्वे / रचयांचकृढ्वे / रचयाम्बभूविध्वे / रचयांबभूविध्वे / रचयाम्बभूविढ्वे / रचयांबभूविढ्वे / रचयामासिध्वे
उत्तम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूवे / रचयांबभूवे / रचयामाहे
रचयाञ्चकृवहे / रचयांचकृवहे / रचयाम्बभूविवहे / रचयांबभूविवहे / रचयामासिवहे
रचयाञ्चकृमहे / रचयांचकृमहे / रचयाम्बभूविमहे / रचयांबभूविमहे / रचयामासिमहे