रच धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

रच प्रतियत्ने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रचिषीष्ट / रचयिषीष्ट
रचिषीयास्ताम् / रचयिषीयास्ताम्
रचिषीरन् / रचयिषीरन्
मध्यम
रचिषीष्ठाः / रचयिषीष्ठाः
रचिषीयास्थाम् / रचयिषीयास्थाम्
रचिषीध्वम् / रचयिषीढ्वम् / रचयिषीध्वम्
उत्तम
रचिषीय / रचयिषीय
रचिषीवहि / रचयिषीवहि
रचिषीमहि / रचयिषीमहि