रच धातुरूपाणि - रच प्रतियत्ने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयति
रचयतः
रचयन्ति
मध्यम
रचयसि
रचयथः
रचयथ
उत्तम
रचयामि
रचयावः
रचयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयाञ्चकार / रचयांचकार / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चक्रतुः / रचयांचक्रतुः / रचयाम्बभूवतुः / रचयांबभूवतुः / रचयामासतुः
रचयाञ्चक्रुः / रचयांचक्रुः / रचयाम्बभूवुः / रचयांबभूवुः / रचयामासुः
मध्यम
रचयाञ्चकर्थ / रचयांचकर्थ / रचयाम्बभूविथ / रचयांबभूविथ / रचयामासिथ
रचयाञ्चक्रथुः / रचयांचक्रथुः / रचयाम्बभूवथुः / रचयांबभूवथुः / रचयामासथुः
रचयाञ्चक्र / रचयांचक्र / रचयाम्बभूव / रचयांबभूव / रचयामास
उत्तम
रचयाञ्चकर / रचयांचकर / रचयाञ्चकार / रचयांचकार / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चकृव / रचयांचकृव / रचयाम्बभूविव / रचयांबभूविव / रचयामासिव
रचयाञ्चकृम / रचयांचकृम / रचयाम्बभूविम / रचयांबभूविम / रचयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयिता
रचयितारौ
रचयितारः
मध्यम
रचयितासि
रचयितास्थः
रचयितास्थ
उत्तम
रचयितास्मि
रचयितास्वः
रचयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयिष्यति
रचयिष्यतः
रचयिष्यन्ति
मध्यम
रचयिष्यसि
रचयिष्यथः
रचयिष्यथ
उत्तम
रचयिष्यामि
रचयिष्यावः
रचयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयतात् / रचयताद् / रचयतु
रचयताम्
रचयन्तु
मध्यम
रचयतात् / रचयताद् / रचय
रचयतम्
रचयत
उत्तम
रचयानि
रचयाव
रचयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरचयत् / अरचयद्
अरचयताम्
अरचयन्
मध्यम
अरचयः
अरचयतम्
अरचयत
उत्तम
अरचयम्
अरचयाव
अरचयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रचयेत् / रचयेद्
रचयेताम्
रचयेयुः
मध्यम
रचयेः
रचयेतम्
रचयेत
उत्तम
रचयेयम्
रचयेव
रचयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रच्यात् / रच्याद्
रच्यास्ताम्
रच्यासुः
मध्यम
रच्याः
रच्यास्तम्
रच्यास्त
उत्तम
रच्यासम्
रच्यास्व
रच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अररचत् / अररचद्
अररचताम्
अररचन्
मध्यम
अररचः
अररचतम्
अररचत
उत्तम
अररचम्
अररचाव
अररचाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरचयिष्यत् / अरचयिष्यद्
अरचयिष्यताम्
अरचयिष्यन्
मध्यम
अरचयिष्यः
अरचयिष्यतम्
अरचयिष्यत
उत्तम
अरचयिष्यम्
अरचयिष्याव
अरचयिष्याम