रच धातुरूपाणि - रच प्रतियत्ने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयते
रचयेते
रचयन्ते
मध्यम
रचयसे
रचयेथे
रचयध्वे
उत्तम
रचये
रचयावहे
रचयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चक्राते / रचयांचक्राते / रचयाम्बभूवतुः / रचयांबभूवतुः / रचयामासतुः
रचयाञ्चक्रिरे / रचयांचक्रिरे / रचयाम्बभूवुः / रचयांबभूवुः / रचयामासुः
मध्यम
रचयाञ्चकृषे / रचयांचकृषे / रचयाम्बभूविथ / रचयांबभूविथ / रचयामासिथ
रचयाञ्चक्राथे / रचयांचक्राथे / रचयाम्बभूवथुः / रचयांबभूवथुः / रचयामासथुः
रचयाञ्चकृढ्वे / रचयांचकृढ्वे / रचयाम्बभूव / रचयांबभूव / रचयामास
उत्तम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चकृवहे / रचयांचकृवहे / रचयाम्बभूविव / रचयांबभूविव / रचयामासिव
रचयाञ्चकृमहे / रचयांचकृमहे / रचयाम्बभूविम / रचयांबभूविम / रचयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयिता
रचयितारौ
रचयितारः
मध्यम
रचयितासे
रचयितासाथे
रचयिताध्वे
उत्तम
रचयिताहे
रचयितास्वहे
रचयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयिष्यते
रचयिष्येते
रचयिष्यन्ते
मध्यम
रचयिष्यसे
रचयिष्येथे
रचयिष्यध्वे
उत्तम
रचयिष्ये
रचयिष्यावहे
रचयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रचयताम्
रचयेताम्
रचयन्ताम्
मध्यम
रचयस्व
रचयेथाम्
रचयध्वम्
उत्तम
रचयै
रचयावहै
रचयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरचयत
अरचयेताम्
अरचयन्त
मध्यम
अरचयथाः
अरचयेथाम्
अरचयध्वम्
उत्तम
अरचये
अरचयावहि
अरचयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रचयेत
रचयेयाताम्
रचयेरन्
मध्यम
रचयेथाः
रचयेयाथाम्
रचयेध्वम्
उत्तम
रचयेय
रचयेवहि
रचयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रचयिषीष्ट
रचयिषीयास्ताम्
रचयिषीरन्
मध्यम
रचयिषीष्ठाः
रचयिषीयास्थाम्
रचयिषीढ्वम् / रचयिषीध्वम्
उत्तम
रचयिषीय
रचयिषीवहि
रचयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अररचत
अररचेताम्
अररचन्त
मध्यम
अररचथाः
अररचेथाम्
अररचध्वम्
उत्तम
अररचे
अररचावहि
अररचामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरचयिष्यत
अरचयिष्येताम्
अरचयिष्यन्त
मध्यम
अरचयिष्यथाः
अरचयिष्येथाम्
अरचयिष्यध्वम्
उत्तम
अरचयिष्ये
अरचयिष्यावहि
अरचयिष्यामहि