रच धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

रच प्रतियत्ने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रचयाञ्चकार / रचयांचकार / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चक्रतुः / रचयांचक्रतुः / रचयाम्बभूवतुः / रचयांबभूवतुः / रचयामासतुः
रचयाञ्चक्रुः / रचयांचक्रुः / रचयाम्बभूवुः / रचयांबभूवुः / रचयामासुः
मध्यम
रचयाञ्चकर्थ / रचयांचकर्थ / रचयाम्बभूविथ / रचयांबभूविथ / रचयामासिथ
रचयाञ्चक्रथुः / रचयांचक्रथुः / रचयाम्बभूवथुः / रचयांबभूवथुः / रचयामासथुः
रचयाञ्चक्र / रचयांचक्र / रचयाम्बभूव / रचयांबभूव / रचयामास
उत्तम
रचयाञ्चकर / रचयांचकर / रचयाञ्चकार / रचयांचकार / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चकृव / रचयांचकृव / रचयाम्बभूविव / रचयांबभूविव / रचयामासिव
रचयाञ्चकृम / रचयांचकृम / रचयाम्बभूविम / रचयांबभूविम / रचयामासिम