रच धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

रच प्रतियत्ने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चक्राते / रचयांचक्राते / रचयाम्बभूवतुः / रचयांबभूवतुः / रचयामासतुः
रचयाञ्चक्रिरे / रचयांचक्रिरे / रचयाम्बभूवुः / रचयांबभूवुः / रचयामासुः
मध्यम
रचयाञ्चकृषे / रचयांचकृषे / रचयाम्बभूविथ / रचयांबभूविथ / रचयामासिथ
रचयाञ्चक्राथे / रचयांचक्राथे / रचयाम्बभूवथुः / रचयांबभूवथुः / रचयामासथुः
रचयाञ्चकृढ्वे / रचयांचकृढ्वे / रचयाम्बभूव / रचयांबभूव / रचयामास
उत्तम
रचयाञ्चक्रे / रचयांचक्रे / रचयाम्बभूव / रचयांबभूव / रचयामास
रचयाञ्चकृवहे / रचयांचकृवहे / रचयाम्बभूविव / रचयांबभूविव / रचयामासिव
रचयाञ्चकृमहे / रचयांचकृमहे / रचयाम्बभूविम / रचयांबभूविम / रचयामासिम