रच धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

रच प्रतियत्ने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रचयिषीष्ट
रचयिषीयास्ताम्
रचयिषीरन्
मध्यम
रचयिषीष्ठाः
रचयिषीयास्थाम्
रचयिषीढ्वम् / रचयिषीध्वम्
उत्तम
रचयिषीय
रचयिषीवहि
रचयिषीमहि