रङ्ग् धातुरूपाणि - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रङ्गयतात् / रङ्गयताद् / रङ्गयतु
रङ्गयताम्
रङ्गयन्तु
मध्यम
रङ्गयतात् / रङ्गयताद् / रङ्गय
रङ्गयतम्
रङ्गयत
उत्तम
रङ्गयाणि
रङ्गयाव
रङ्गयाम