रङ्ग् धातुरूपाणि - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रङ्गयिष्यति
रङ्गयिष्यतः
रङ्गयिष्यन्ति
मध्यम
रङ्गयिष्यसि
रङ्गयिष्यथः
रङ्गयिष्यथ
उत्तम
रङ्गयिष्यामि
रङ्गयिष्यावः
रङ्गयिष्यामः