रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अराघिष्यत / अराघयिष्यत
अराघिष्येताम् / अराघयिष्येताम्
अराघिष्यन्त / अराघयिष्यन्त
मध्यम
अराघिष्यथाः / अराघयिष्यथाः
अराघिष्येथाम् / अराघयिष्येथाम्
अराघिष्यध्वम् / अराघयिष्यध्वम्
उत्तम
अराघिष्ये / अराघयिष्ये
अराघिष्यावहि / अराघयिष्यावहि
अराघिष्यामहि / अराघयिष्यामहि