रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राघिता / राघयिता
राघितारौ / राघयितारौ
राघितारः / राघयितारः
मध्यम
राघितासे / राघयितासे
राघितासाथे / राघयितासाथे
राघिताध्वे / राघयिताध्वे
उत्तम
राघिताहे / राघयिताहे
राघितास्वहे / राघयितास्वहे
राघितास्महे / राघयितास्महे