रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूवे / राघयांबभूवे / राघयामाहे
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवाते / राघयांबभूवाते / राघयामासाते
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूविरे / राघयांबभूविरे / राघयामासिरे
मध्यम
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविषे / राघयांबभूविषे / राघयामासिषे
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवाथे / राघयांबभूवाथे / राघयामासाथे
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूविध्वे / राघयांबभूविध्वे / राघयाम्बभूविढ्वे / राघयांबभूविढ्वे / राघयामासिध्वे
उत्तम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूवे / राघयांबभूवे / राघयामाहे
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविवहे / राघयांबभूविवहे / राघयामासिवहे
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविमहे / राघयांबभूविमहे / राघयामासिमहे