रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राघिषीष्ट / राघयिषीष्ट
राघिषीयास्ताम् / राघयिषीयास्ताम्
राघिषीरन् / राघयिषीरन्
मध्यम
राघिषीष्ठाः / राघयिषीष्ठाः
राघिषीयास्थाम् / राघयिषीयास्थाम्
राघिषीध्वम् / राघयिषीढ्वम् / राघयिषीध्वम्
उत्तम
राघिषीय / राघयिषीय
राघिषीवहि / राघयिषीवहि
राघिषीमहि / राघयिषीमहि