रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयति
राघयतः
राघयन्ति
मध्यम
राघयसि
राघयथः
राघयथ
उत्तम
राघयामि
राघयावः
राघयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रतुः / राघयांचक्रतुः / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्रुः / राघयांचक्रुः / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
मध्यम
राघयाञ्चकर्थ / राघयांचकर्थ / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चक्रथुः / राघयांचक्रथुः / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चक्र / राघयांचक्र / राघयाम्बभूव / राघयांबभूव / राघयामास
उत्तम
राघयाञ्चकर / राघयांचकर / राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृव / राघयांचकृव / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृम / राघयांचकृम / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयिता
राघयितारौ
राघयितारः
मध्यम
राघयितासि
राघयितास्थः
राघयितास्थ
उत्तम
राघयितास्मि
राघयितास्वः
राघयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयिष्यति
राघयिष्यतः
राघयिष्यन्ति
मध्यम
राघयिष्यसि
राघयिष्यथः
राघयिष्यथ
उत्तम
राघयिष्यामि
राघयिष्यावः
राघयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयतात् / राघयताद् / राघयतु
राघयताम्
राघयन्तु
मध्यम
राघयतात् / राघयताद् / राघय
राघयतम्
राघयत
उत्तम
राघयाणि
राघयाव
राघयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराघयत् / अराघयद्
अराघयताम्
अराघयन्
मध्यम
अराघयः
अराघयतम्
अराघयत
उत्तम
अराघयम्
अराघयाव
अराघयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राघयेत् / राघयेद्
राघयेताम्
राघयेयुः
मध्यम
राघयेः
राघयेतम्
राघयेत
उत्तम
राघयेयम्
राघयेव
राघयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राघ्यात् / राघ्याद्
राघ्यास्ताम्
राघ्यासुः
मध्यम
राघ्याः
राघ्यास्तम्
राघ्यास्त
उत्तम
राघ्यासम्
राघ्यास्व
राघ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरीरघत् / अरीरघद्
अरीरघताम्
अरीरघन्
मध्यम
अरीरघः
अरीरघतम्
अरीरघत
उत्तम
अरीरघम्
अरीरघाव
अरीरघाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराघयिष्यत् / अराघयिष्यद्
अराघयिष्यताम्
अराघयिष्यन्
मध्यम
अराघयिष्यः
अराघयिष्यतम्
अराघयिष्यत
उत्तम
अराघयिष्यम्
अराघयिष्याव
अराघयिष्याम