रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयते
राघयेते
राघयन्ते
मध्यम
राघयसे
राघयेथे
राघयध्वे
उत्तम
राघये
राघयावहे
राघयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
मध्यम
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूव / राघयांबभूव / राघयामास
उत्तम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयिता
राघयितारौ
राघयितारः
मध्यम
राघयितासे
राघयितासाथे
राघयिताध्वे
उत्तम
राघयिताहे
राघयितास्वहे
राघयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयिष्यते
राघयिष्येते
राघयिष्यन्ते
मध्यम
राघयिष्यसे
राघयिष्येथे
राघयिष्यध्वे
उत्तम
राघयिष्ये
राघयिष्यावहे
राघयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
राघयताम्
राघयेताम्
राघयन्ताम्
मध्यम
राघयस्व
राघयेथाम्
राघयध्वम्
उत्तम
राघयै
राघयावहै
राघयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराघयत
अराघयेताम्
अराघयन्त
मध्यम
अराघयथाः
अराघयेथाम्
अराघयध्वम्
उत्तम
अराघये
अराघयावहि
अराघयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राघयेत
राघयेयाताम्
राघयेरन्
मध्यम
राघयेथाः
राघयेयाथाम्
राघयेध्वम्
उत्तम
राघयेय
राघयेवहि
राघयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राघयिषीष्ट
राघयिषीयास्ताम्
राघयिषीरन्
मध्यम
राघयिषीष्ठाः
राघयिषीयास्थाम्
राघयिषीढ्वम् / राघयिषीध्वम्
उत्तम
राघयिषीय
राघयिषीवहि
राघयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरीरघत
अरीरघेताम्
अरीरघन्त
मध्यम
अरीरघथाः
अरीरघेथाम्
अरीरघध्वम्
उत्तम
अरीरघे
अरीरघावहि
अरीरघामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराघयिष्यत
अराघयिष्येताम्
अराघयिष्यन्त
मध्यम
अराघयिष्यथाः
अराघयिष्येथाम्
अराघयिष्यध्वम्
उत्तम
अराघयिष्ये
अराघयिष्यावहि
अराघयिष्यामहि