रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्रतुः / राघयांचक्रतुः / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्रुः / राघयांचक्रुः / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
मध्यम
राघयाञ्चकर्थ / राघयांचकर्थ / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चक्रथुः / राघयांचक्रथुः / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चक्र / राघयांचक्र / राघयाम्बभूव / राघयांबभूव / राघयामास
उत्तम
राघयाञ्चकर / राघयांचकर / राघयाञ्चकार / राघयांचकार / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृव / राघयांचकृव / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृम / राघयांचकृम / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम