रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चक्राते / राघयांचक्राते / राघयाम्बभूवतुः / राघयांबभूवतुः / राघयामासतुः
राघयाञ्चक्रिरे / राघयांचक्रिरे / राघयाम्बभूवुः / राघयांबभूवुः / राघयामासुः
मध्यम
राघयाञ्चकृषे / राघयांचकृषे / राघयाम्बभूविथ / राघयांबभूविथ / राघयामासिथ
राघयाञ्चक्राथे / राघयांचक्राथे / राघयाम्बभूवथुः / राघयांबभूवथुः / राघयामासथुः
राघयाञ्चकृढ्वे / राघयांचकृढ्वे / राघयाम्बभूव / राघयांबभूव / राघयामास
उत्तम
राघयाञ्चक्रे / राघयांचक्रे / राघयाम्बभूव / राघयांबभूव / राघयामास
राघयाञ्चकृवहे / राघयांचकृवहे / राघयाम्बभूविव / राघयांबभूविव / राघयामासिव
राघयाञ्चकृमहे / राघयांचकृमहे / राघयाम्बभूविम / राघयांबभूविम / राघयामासिम