रघ् धातुरूपाणि - रघँ आस्वादने इत्येके - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राघ्यात् / राघ्याद्
राघ्यास्ताम्
राघ्यासुः
मध्यम
राघ्याः
राघ्यास्तम्
राघ्यास्त
उत्तम
राघ्यासम्
राघ्यास्व
राघ्यास्म