रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रागिष्यते / रागयिष्यते
रागिष्येते / रागयिष्येते
रागिष्यन्ते / रागयिष्यन्ते
मध्यम
रागिष्यसे / रागयिष्यसे
रागिष्येथे / रागयिष्येथे
रागिष्यध्वे / रागयिष्यध्वे
उत्तम
रागिष्ये / रागयिष्ये
रागिष्यावहे / रागयिष्यावहे
रागिष्यामहे / रागयिष्यामहे