रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरागिष्यत / अरागयिष्यत
अरागिष्येताम् / अरागयिष्येताम्
अरागिष्यन्त / अरागयिष्यन्त
मध्यम
अरागिष्यथाः / अरागयिष्यथाः
अरागिष्येथाम् / अरागयिष्येथाम्
अरागिष्यध्वम् / अरागयिष्यध्वम्
उत्तम
अरागिष्ये / अरागयिष्ये
अरागिष्यावहि / अरागयिष्यावहि
अरागिष्यामहि / अरागयिष्यामहि