रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रागिता / रागयिता
रागितारौ / रागयितारौ
रागितारः / रागयितारः
मध्यम
रागितासे / रागयितासे
रागितासाथे / रागयितासाथे
रागिताध्वे / रागयिताध्वे
उत्तम
रागिताहे / रागयिताहे
रागितास्वहे / रागयितास्वहे
रागितास्महे / रागयितास्महे