रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरागि
अरागिषाताम् / अरागयिषाताम्
अरागिषत / अरागयिषत
मध्यम
अरागिष्ठाः / अरागयिष्ठाः
अरागिषाथाम् / अरागयिषाथाम्
अरागिढ्वम् / अरागयिढ्वम् / अरागयिध्वम्
उत्तम
अरागिषि / अरागयिषि
अरागिष्वहि / अरागयिष्वहि
अरागिष्महि / अरागयिष्महि