रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूवे / रागयांबभूवे / रागयामाहे
रागयाञ्चक्राते / रागयांचक्राते / रागयाम्बभूवाते / रागयांबभूवाते / रागयामासाते
रागयाञ्चक्रिरे / रागयांचक्रिरे / रागयाम्बभूविरे / रागयांबभूविरे / रागयामासिरे
मध्यम
रागयाञ्चकृषे / रागयांचकृषे / रागयाम्बभूविषे / रागयांबभूविषे / रागयामासिषे
रागयाञ्चक्राथे / रागयांचक्राथे / रागयाम्बभूवाथे / रागयांबभूवाथे / रागयामासाथे
रागयाञ्चकृढ्वे / रागयांचकृढ्वे / रागयाम्बभूविध्वे / रागयांबभूविध्वे / रागयाम्बभूविढ्वे / रागयांबभूविढ्वे / रागयामासिध्वे
उत्तम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूवे / रागयांबभूवे / रागयामाहे
रागयाञ्चकृवहे / रागयांचकृवहे / रागयाम्बभूविवहे / रागयांबभूविवहे / रागयामासिवहे
रागयाञ्चकृमहे / रागयांचकृमहे / रागयाम्बभूविमहे / रागयांबभूविमहे / रागयामासिमहे