रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रागिषीष्ट / रागयिषीष्ट
रागिषीयास्ताम् / रागयिषीयास्ताम्
रागिषीरन् / रागयिषीरन्
मध्यम
रागिषीष्ठाः / रागयिषीष्ठाः
रागिषीयास्थाम् / रागयिषीयास्थाम्
रागिषीध्वम् / रागयिषीढ्वम् / रागयिषीध्वम्
उत्तम
रागिषीय / रागयिषीय
रागिषीवहि / रागयिषीवहि
रागिषीमहि / रागयिषीमहि