रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयति
रागयतः
रागयन्ति
मध्यम
रागयसि
रागयथः
रागयथ
उत्तम
रागयामि
रागयावः
रागयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयाञ्चकार / रागयांचकार / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रतुः / रागयांचक्रतुः / रागयाम्बभूवतुः / रागयांबभूवतुः / रागयामासतुः
रागयाञ्चक्रुः / रागयांचक्रुः / रागयाम्बभूवुः / रागयांबभूवुः / रागयामासुः
मध्यम
रागयाञ्चकर्थ / रागयांचकर्थ / रागयाम्बभूविथ / रागयांबभूविथ / रागयामासिथ
रागयाञ्चक्रथुः / रागयांचक्रथुः / रागयाम्बभूवथुः / रागयांबभूवथुः / रागयामासथुः
रागयाञ्चक्र / रागयांचक्र / रागयाम्बभूव / रागयांबभूव / रागयामास
उत्तम
रागयाञ्चकर / रागयांचकर / रागयाञ्चकार / रागयांचकार / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चकृव / रागयांचकृव / रागयाम्बभूविव / रागयांबभूविव / रागयामासिव
रागयाञ्चकृम / रागयांचकृम / रागयाम्बभूविम / रागयांबभूविम / रागयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयिता
रागयितारौ
रागयितारः
मध्यम
रागयितासि
रागयितास्थः
रागयितास्थ
उत्तम
रागयितास्मि
रागयितास्वः
रागयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयिष्यति
रागयिष्यतः
रागयिष्यन्ति
मध्यम
रागयिष्यसि
रागयिष्यथः
रागयिष्यथ
उत्तम
रागयिष्यामि
रागयिष्यावः
रागयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयतात् / रागयताद् / रागयतु
रागयताम्
रागयन्तु
मध्यम
रागयतात् / रागयताद् / रागय
रागयतम्
रागयत
उत्तम
रागयाणि
रागयाव
रागयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरागयत् / अरागयद्
अरागयताम्
अरागयन्
मध्यम
अरागयः
अरागयतम्
अरागयत
उत्तम
अरागयम्
अरागयाव
अरागयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रागयेत् / रागयेद्
रागयेताम्
रागयेयुः
मध्यम
रागयेः
रागयेतम्
रागयेत
उत्तम
रागयेयम्
रागयेव
रागयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राग्यात् / राग्याद्
राग्यास्ताम्
राग्यासुः
मध्यम
राग्याः
राग्यास्तम्
राग्यास्त
उत्तम
राग्यासम्
राग्यास्व
राग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरीरगत् / अरीरगद्
अरीरगताम्
अरीरगन्
मध्यम
अरीरगः
अरीरगतम्
अरीरगत
उत्तम
अरीरगम्
अरीरगाव
अरीरगाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरागयिष्यत् / अरागयिष्यद्
अरागयिष्यताम्
अरागयिष्यन्
मध्यम
अरागयिष्यः
अरागयिष्यतम्
अरागयिष्यत
उत्तम
अरागयिष्यम्
अरागयिष्याव
अरागयिष्याम