रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयते
रागयेते
रागयन्ते
मध्यम
रागयसे
रागयेथे
रागयध्वे
उत्तम
रागये
रागयावहे
रागयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्राते / रागयांचक्राते / रागयाम्बभूवतुः / रागयांबभूवतुः / रागयामासतुः
रागयाञ्चक्रिरे / रागयांचक्रिरे / रागयाम्बभूवुः / रागयांबभूवुः / रागयामासुः
मध्यम
रागयाञ्चकृषे / रागयांचकृषे / रागयाम्बभूविथ / रागयांबभूविथ / रागयामासिथ
रागयाञ्चक्राथे / रागयांचक्राथे / रागयाम्बभूवथुः / रागयांबभूवथुः / रागयामासथुः
रागयाञ्चकृढ्वे / रागयांचकृढ्वे / रागयाम्बभूव / रागयांबभूव / रागयामास
उत्तम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चकृवहे / रागयांचकृवहे / रागयाम्बभूविव / रागयांबभूविव / रागयामासिव
रागयाञ्चकृमहे / रागयांचकृमहे / रागयाम्बभूविम / रागयांबभूविम / रागयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयिता
रागयितारौ
रागयितारः
मध्यम
रागयितासे
रागयितासाथे
रागयिताध्वे
उत्तम
रागयिताहे
रागयितास्वहे
रागयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयिष्यते
रागयिष्येते
रागयिष्यन्ते
मध्यम
रागयिष्यसे
रागयिष्येथे
रागयिष्यध्वे
उत्तम
रागयिष्ये
रागयिष्यावहे
रागयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रागयताम्
रागयेताम्
रागयन्ताम्
मध्यम
रागयस्व
रागयेथाम्
रागयध्वम्
उत्तम
रागयै
रागयावहै
रागयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरागयत
अरागयेताम्
अरागयन्त
मध्यम
अरागयथाः
अरागयेथाम्
अरागयध्वम्
उत्तम
अरागये
अरागयावहि
अरागयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रागयेत
रागयेयाताम्
रागयेरन्
मध्यम
रागयेथाः
रागयेयाथाम्
रागयेध्वम्
उत्तम
रागयेय
रागयेवहि
रागयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रागयिषीष्ट
रागयिषीयास्ताम्
रागयिषीरन्
मध्यम
रागयिषीष्ठाः
रागयिषीयास्थाम्
रागयिषीढ्वम् / रागयिषीध्वम्
उत्तम
रागयिषीय
रागयिषीवहि
रागयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरीरगत
अरीरगेताम्
अरीरगन्त
मध्यम
अरीरगथाः
अरीरगेथाम्
अरीरगध्वम्
उत्तम
अरीरगे
अरीरगावहि
अरीरगामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरागयिष्यत
अरागयिष्येताम्
अरागयिष्यन्त
मध्यम
अरागयिष्यथाः
अरागयिष्येथाम्
अरागयिष्यध्वम्
उत्तम
अरागयिष्ये
अरागयिष्यावहि
अरागयिष्यामहि