रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रागयतात् / रागयताद् / रागयतु
रागयताम्
रागयन्तु
मध्यम
रागयतात् / रागयताद् / रागय
रागयतम्
रागयत
उत्तम
रागयाणि
रागयाव
रागयाम