रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रागयिता
रागयितारौ
रागयितारः
मध्यम
रागयितासि
रागयितास्थः
रागयितास्थ
उत्तम
रागयितास्मि
रागयितास्वः
रागयितास्मः