रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रागयिता
रागयितारौ
रागयितारः
मध्यम
रागयितासे
रागयितासाथे
रागयिताध्वे
उत्तम
रागयिताहे
रागयितास्वहे
रागयितास्महे