रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रागयाञ्चकार / रागयांचकार / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्रतुः / रागयांचक्रतुः / रागयाम्बभूवतुः / रागयांबभूवतुः / रागयामासतुः
रागयाञ्चक्रुः / रागयांचक्रुः / रागयाम्बभूवुः / रागयांबभूवुः / रागयामासुः
मध्यम
रागयाञ्चकर्थ / रागयांचकर्थ / रागयाम्बभूविथ / रागयांबभूविथ / रागयामासिथ
रागयाञ्चक्रथुः / रागयांचक्रथुः / रागयाम्बभूवथुः / रागयांबभूवथुः / रागयामासथुः
रागयाञ्चक्र / रागयांचक्र / रागयाम्बभूव / रागयांबभूव / रागयामास
उत्तम
रागयाञ्चकर / रागयांचकर / रागयाञ्चकार / रागयांचकार / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चकृव / रागयांचकृव / रागयाम्बभूविव / रागयांबभूविव / रागयामासिव
रागयाञ्चकृम / रागयांचकृम / रागयाम्बभूविम / रागयांबभूविम / रागयामासिम