रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चक्राते / रागयांचक्राते / रागयाम्बभूवतुः / रागयांबभूवतुः / रागयामासतुः
रागयाञ्चक्रिरे / रागयांचक्रिरे / रागयाम्बभूवुः / रागयांबभूवुः / रागयामासुः
मध्यम
रागयाञ्चकृषे / रागयांचकृषे / रागयाम्बभूविथ / रागयांबभूविथ / रागयामासिथ
रागयाञ्चक्राथे / रागयांचक्राथे / रागयाम्बभूवथुः / रागयांबभूवथुः / रागयामासथुः
रागयाञ्चकृढ्वे / रागयांचकृढ्वे / रागयाम्बभूव / रागयांबभूव / रागयामास
उत्तम
रागयाञ्चक्रे / रागयांचक्रे / रागयाम्बभूव / रागयांबभूव / रागयामास
रागयाञ्चकृवहे / रागयांचकृवहे / रागयाम्बभूविव / रागयांबभूविव / रागयामासिव
रागयाञ्चकृमहे / रागयांचकृमहे / रागयाम्बभूविम / रागयांबभूविम / रागयामासिम