रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राग्यात् / राग्याद्
राग्यास्ताम्
राग्यासुः
मध्यम
राग्याः
राग्यास्तम्
राग्यास्त
उत्तम
राग्यासम्
राग्यास्व
राग्यास्म