रग् धातुरूपाणि - रगँ आस्वादने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रागयिषीष्ट
रागयिषीयास्ताम्
रागयिषीरन्
मध्यम
रागयिषीष्ठाः
रागयिषीयास्थाम्
रागयिषीढ्वम् / रागयिषीध्वम्
उत्तम
रागयिषीय
रागयिषीवहि
रागयिषीमहि