यन्त्र् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

यत्रिँ सङ्कोचने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
यन्त्रिता / यन्त्रयिता
यन्त्रितारौ / यन्त्रयितारौ
यन्त्रितारः / यन्त्रयितारः
मध्यम
यन्त्रितासे / यन्त्रयितासे
यन्त्रितासाथे / यन्त्रयितासाथे
यन्त्रिताध्वे / यन्त्रयिताध्वे
उत्तम
यन्त्रिताहे / यन्त्रयिताहे
यन्त्रितास्वहे / यन्त्रयितास्वहे
यन्त्रितास्महे / यन्त्रयितास्महे